A 576-4 Laghuśabdaratna
Manuscript culture infobox
Filmed in: A 576/4
Title: Laghuśabdaratna
Dimensions: 26 x 10.5 cm x 45 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 1/1343
Remarks:
Reel No. A 576/4
Inventory No. 25285
Title [Śabdaratna]
Remarks
Author Haridikṣita
Subject Vyākaraṇa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete
Size 26 x 10.5 cm
Binding Hole
Folios 45
Lines per Folio 8–9
Foliation numerals in both margins of the verso
Place of Deposit NAK
Accession No. 1/1343
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ || ||
śeṣavibhūṣaṇam īḍe śeṣāśeṣārthalābhāya ||
dātuṃ sakalam abhīṣṭaṃ phalam iṣṭe yatkṛpādṛṣṭiḥ || 1 ||
dhyāyam iti || dhyātvā dhyātvetyarthaḥ || ṇamulaṃtam etat || paraṃ sarvajagadupādānam || kāryabrahmahiraṇyagarbhavyāvṛttaye idam ||
dhyānaṃ ciṃtāparaparyāyam || smṛtyanukūlavyāpārarūpaṃ || smaraṇaṃ tu tajjanyam iti viśeṣaḥ || guror ity ekavacanena sarvavidyālābha ekasmād eva guror iti sūcitaṃ || prauḍhānāṃ mano ramayatītyarthikāṃ manoramāṃ || prauḍhatvaṃ ca sakaladarśanārthajñānapūrvakamahābhāṣyagūḍhārthajñānavattvaṃ || iḍgrahaṇeṣv iti, nanv idaṃ nyūnaṃ amgrahaṇepi grahaṇāt || phalaṃ tu bahupum k h ityādau pumaḥ khayīti rutvam || (fol. 1v1–6)
End
etenaitadvihitasya sthānepi tau syātāṃ || kiṃ cāsyaiva tau syātāṃ kharavasānayor iti
vihitasya tv etayor asiddhatvād visarjanīyasyeti satvam eva syād ity apāstaṃ ||
arthādhikāreṇa kharavasānayor iti vihitavisargasyaiva visarjanīyasya so ʼśarpare iti tu na sūtraṃ kṛtaṃ vā śarītyanena satvavi[[ka]]lpena siddhāviti kupvor ityatrāśarpara ity anuvṛtyā tayoḥ śarpare ʼpravṛttāviti kupvor iti sūtre cād visargalābhānāpatteḥ || vyatyayeneti || sautratvād iti bhāvaḥ || iti kleśa iti || kiṃ ca pūstaretyādau ṣatvādivāraṇāya kupvor ity anuvartya tad aṃtargate kharīti vyākhyāne sutarāṃ kleśa ity api bodhyaṃ || anyāsyāsaṃbha/// (fol. 45v3–8)
Microfilm Details
Reel No. A 576/4
Date of Filming 22-05-1973
Exposures 46
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by BK
Date 24-11-2003